B 318-15 Meghadūta
Manuscript culture infobox
Filmed in: B 318/15
Title: Meghadūta
Dimensions: 19.5 x 6.9 cm x 78 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/696
Remarks:
Reel No. B 318-15
Inventory No. 38250
Title Meghadūtarasadīpinī
Author Jagaddhara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, begins from 68v
Size 19.5 x 6.9 cm
Folios 77
Lines per Folio 5
Foliation *68–145, figures in the middle left-and and middle right-hand margin of the verso
Scribe Lakṣmīdhara
Date of Copying NS 775
Place of Deposit NAK
Accession No. 1/696
Manuscript Features
On the exposure 2 is written meghdūtatīkā.
Text begins from the 35-36th stanza of the pūrvameghaḥ,
Excerpts
Beginning
śaṃkhe māṃse tathā snehe yātrāyāṃ brāhmaṇe paśau |
nidrāyāṃ pathi vaidye ca mahāśabdo na dī(2)yate || ||
…
na cāritaiḥ ratnānāṃ chāyā kāntiḥ paktir (!) vā tayā khacitaḥ saṃbandho valiś cāmarada(2)ṇḍo yeṣāṃ taiḥ cāmaraiḥ kliṣṭakarāḥ anena tāsāṃ svarggamārggavatvam uktaṃ tathā ca tad u(3)pakāreṇa puṇyavatva śṛṅgāritve darśite
nṛtyeṣu caraṇakṣepaṃ pādaṃ (!) nyāsaṃ vidur budhāḥ (4) || iti hālāvalī (!)
(exp. 3t1–2, exp.3b1–4)
End
nānālaṃkṛtisundarī ca saralā nānā guṇānāṃ nidhi⟪ḥ⟫r
nānā bhāvavibhāvanaika ca///⁅tu⁆(1)rā nārthasārthārthinī |
tat tadbhūṣaṇaśūnyatojvalatanuramyāṅkaleva sthirā
ṭīkeyaṃ ///⁅pa⁆(2)riśīlayantu kṛtinas tebhyo natir mmāmakī || (fol. 145r5–145v2)
Colophon
|| iti mahāmahopādhyāyaśrīja///⁅gaddha⁆(3)raviracitā rasadīpinīmeghaṭīkā samāptā || ❁❁❁ ||
vānābdhi…site śubhaṃ | lakṣmīdhareṇa likhitā meghaṭīkā rasapradā || saṃvat 775 caitra śuklayā (5) du kuhnu śrī upendrarājayā kāya śrīlakṣmīdhararājana coyā || śubham astu || ○ || (fol. 145v2–5)
Microfilm Details
Reel No. B 318/15
Date of Filming 10-07-1972
Exposures 82
Used Copy Kathmandu
Type of Film positive
Remarks text begins from fol.*69r on the exposure 3,
Catalogued by JU/MS
Date 28-07-2006