B 318-15 Meghadūta

Template:NR

Manuscript culture infobox

Filmed in: B 318/15
Title: Meghadūta
Dimensions: 19.5 x 6.9 cm x 78 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/696
Remarks:

Reel No. B 318-15

Inventory No. 38250

Title Meghadūtarasadīpinī

Author Jagaddhara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, begins from 68v

Size 19.5 x 6.9 cm

Folios 77

Lines per Folio 5

Foliation *68–145, figures in the middle left-and and middle right-hand margin of the verso

Scribe Lakṣmīdhara

Date of Copying NS 775

Place of Deposit NAK

Accession No. 1/696

Manuscript Features

On the exposure 2 is written meghdūtatīkā.

Text begins from the 35-36th stanza of the pūrvameghaḥ,

Excerpts

Beginning

śaṃkhe māṃse tathā snehe yātrāyāṃ brāhmaṇe paśau | 

nidrāyāṃ pathi vaidye ca mahāśabdo na dī(2)yate || || 

na cāritaiḥ ratnānāṃ chāyā kāntiḥ paktir (!) vā tayā khacitaḥ saṃbandho valiś cāmarada(2)ṇḍo yeṣāṃ taiḥ cāmaraiḥ kliṣṭakarāḥ anena tāsāṃ svarggamārggavatvam uktaṃ tathā ca tad u(3)pakāreṇa puṇyavatva śṛṅgāritve darśite

nṛtyeṣu caraṇakṣepaṃ pādaṃ (!) nyāsaṃ vidur budhāḥ (4) || iti hālāvalī (!)

(exp. 3t1–2, exp.3b1–4)

End

nānālaṃkṛtisundarī ca saralā nānā guṇānāṃ nidhi⟪ḥ⟫r

nānā bhāvavibhāvanaika ca///⁅tu⁆(1)rā nārthasārthārthinī | 

tat tadbhūṣaṇaśūnyatojvalatanuramyāṅkaleva sthirā

ṭīkeyaṃ ///⁅pa⁆(2)riśīlayantu kṛtinas tebhyo natir mmāmakī || (fol. 145r5–145v2)

Colophon

|| iti mahāmahopādhyāyaśrīja///⁅gaddha⁆(3)raviracitā rasadīpinīmeghaṭīkā samāptā || ❁❁❁ || 

vānābdhi…site śubhaṃ | lakṣmīdhareṇa likhitā meghaṭīkā rasapradā || saṃvat 775 caitra śuklayā (5) du kuhnu śrī upendrarājayā kāya śrīlakṣmīdhararājana coyā || śubham astu || ○ || (fol. 145v2–5)

Microfilm Details

Reel No. B 318/15

Date of Filming 10-07-1972

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol.*69r on the exposure 3,

Catalogued by JU/MS

Date 28-07-2006